Bhavani Ashtakam

Bhavani Ashtakam is a hymn composed by Adi Shankaracharya. This translation is by P. R. Ramachander, (see external links). It is about taking refuge in Goddess Bhavani.

Lyrics and Translation of Bhavani ashtakam

न तातो न माता न बन्धुर्न दाता न पुत्रो न पुत्री न भृत्यो न भर्ता।
न जाया न विद्या न वृत्तिर्ममैव गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥१॥

na tātō na mātā na bandhurna dātā na putrō na putrī na bhr̥tyō na bhartā ǀ
na jāyā na vidyā na vr̥ttirmamaiva gatistvaṁ gatistvaṁ tvamēkā bhavānī ǁ1ǁ

Neither the mother nor the father, Neither the relation nor the friend,
Neither the son nor the daughter, Neither the servant nor the husband,
Neither the wife nor the knowledge, And neither my sole occupation,
Are my refuges that I can depend, Oh, Bhavani, So you are my refuge and my only refuge, Bhavani.

भवाब्धावपारे महादुःखभीरुः पपात प्रकामी प्रलोभी प्रमत्तः।
कुसंसारपाशप्रबद्धः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥२॥

bhavābdhāvapārē mahāduḥkhabhīruḥ papāta prakāmī pralōbhī pramattaḥ ǀ
kusaṁsārapāśaprabaddhaḥ sadāhaṁ gatistvaṁ gatistvaṁ tvamēkā bhavānī ǁ2ǁ

I am in this ocean of birth and death, I am a coward, who dare not face sorrow,
I am filled with lust and sin, I am filled with greed and desire,
And tied I am, by the this useless life that I lead,
So you are my refuge and my only refuge, Bhavani.

न जानामि दानं न च ध्यानयोगं न जानामि तन्त्रं न च स्तोत्रमन्त्रम्।
न जानामि पूजां न च न्यासयोगम् गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥३॥

na jānāmi dānaṁ na ca dhyānayōgaṁ na jānāmi tantraṁ na ca stōtramantram ǀ
na jānāmi pūjāṁ na ca nyāsayōgam gatistvaṁ gatistvaṁ tvamēkā bhavānī ǁ3ǁ

Neither do I know how to give, Nor do I know how to meditate,
Neither do I know Thanthra*, Nor do I know stanzas of prayer,
Neither do I know how to worship, Nor do I know the art of yoga,
So you are my refuge and my only refuge, Bhavani

न जानामि पुण्यं न जानामि तीर्थं न जानामि मुक्तिं लयं वा कदाचित्।
न जानामि भक्तिं व्रतं वापि मातर्गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥४॥

na jānāmi puṇyaṁ na jānāmi tīrthaṁ na jānāmi muktiṁ layaṁ vā kadācit ǀ
na jānāmi bhaktiṁ vrataṁ vāpi mātargatistvaṁ gatistvaṁ tvamēkā bhavānī ǁ4ǁ

Know I not how to be righteous, Know I not the way to the places sacred,
Know I not methods of salvation, Know I not how to merge my mind with God,
Know I not the art of devotion, Know I not how to practice austerities, Oh, mother,
So you are my refuge and my only refuge, Bhavani

कुकर्मी कुसङ्गी कुबुद्धिः कुदासः कुलाचारहीनः कदाचारलीनः।
कुदृष्टिः कुवाक्यप्रबन्धः सदाहम् गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥५॥

kukarmī kusaṅgī kubuddhiḥ kudāsaḥ kulācārahīnaḥ kadācāralīnaḥ ǀ
kudr̥ṣṭiḥ kuvākyaprabandhaḥ sadāham gatistvaṁ gatistvaṁ tvamēkā bhavānī ǁ5ǁ

Perform I bad actions, Keep I company of bad ones, Think I bad and sinful thoughts,
Serve I Bad masters, Belong I to a bad family, Immersed I am in sinful acts,
See I with bad intentions, Write I collection of bad words,
Always and always, So you are my refuge and my only refuge, Bhavani.

प्रजेशं रमेशं महेशं सुरेशं दिनेशं निशीथेश्वरं वा कदाचित्।
न जानामि चान्यत् सदाहं शरण्ये गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥६॥

prajēśaṁ ramēśaṁ mahēśaṁ surēśaṁ dinēśaṁ niśīthēśvaraṁ vā kadācit ǀ
na jānāmi cānyat sadāhaṁ śaraṇyē gatistvaṁ gatistvaṁ tvamēkā bhavānī ǁ6ǁ

Neither Do I know the creator, Nor the Lord of Lakshmi, Neither do I know the lord of all,
Nor do I know the lord of devas, Neither do I know the God who makes the day,
Nor the God who rules at night, Neither do I know any other Gods,
Oh, Goddess to whom I bow always, So you are my refuge and my only refuge, Bhavani

विवादे विषादे प्रमादे प्रवासे जले चानले पर्वते शत्रुमध्ये।
अरण्ये शरण्ये सदा मां प्रपाहि गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥७॥

vivādē viṣādē pramādē pravāsē jalē cānalē parvatē śatrumadhyē ǀ
araṇyē śaraṇyē sadā māṁ prapāhi gatistvaṁ gatistvaṁ tvamēkā bhavānī ǁ7ǁ

While I am in a heated argument, While I am immersed in sorrow, While I am suffering an accident,
While I am travelling far off, While I am in water or fire, While I am on the top of a mountain,
While I am surrounded by enemies, And while I am in a deep forest,
Oh Goddess, I always bow before thee, So you are my refuge and my only refuge, Bhavani

अनाथो दरिद्रो जरारोगयुक्तो महाक्षीणदीनः सदा जाड्यवक्त्रः।
विपत्तौ प्रविष्टः प्रणष्टः सदाहम् गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥८॥

anāthō daridrō jarārōgayuktō mahākṣīṇadīnaḥ sadā jāḍyavaktraḥ ǀ
vipattau praviṣṭaḥ praṇaṣṭaḥ sadāham gatistvaṁ gatistvaṁ tvamēkā bhavānī ǁ8ǁ

While being an orphan, While being extremely poor, While affected by disease of old age,
While I am terribly tired, While I am in a pitiable state,
While I am being swallowed by problems, And While I suffer serious dangers,
I always bow before thee, So you are my refuge and only refuge, Bhavani

External links

This article is issued from Wikipedia - version of the Friday, January 22, 2016. The text is available under the Creative Commons Attribution/Share Alike but additional terms may apply for the media files.